B 402-4 Saptaśatīpāṭhavaraṇasaṅkalpa

Manuscript culture infobox

Filmed in: B 402/4
Title: Saptaśatīpāṭhavaraṇasaṅkalpa
Dimensions: 22.2 x 8.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1600
Acc No.: NAK 3/91
Remarks: subject uncertain; or °śatikāvarṇanapāṭhasaṅkalpa; A 1151/22

This MS was retaken. The information given below is from A 1151/22. Some small information (Date of copying, Exposures etc.) might be different in B 402/4.



Reel No. B 402/4 = A 1151/22

Inventory No. 61971 = New

Title Saptaśatīkāvaraṇapāṭhasaṅkalpa

Remarks

Author

Subject Śākta Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.2 x 8.8 cm

Binding Hole(s)

Folios 2

Lines per Page 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sa. va. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying ŚS 1600

Place of Copying Bairyāni

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/91

Manuscript Features

Excerpts

«Complete transcript»


śrīgaṇeśāya namaḥ || ||

oṁ adyetyādiduṣkṛtanivṛttiduṣkṛtotthasamastāpadrāhityaśatrudasyurājaśastrānalatoyaughahetukabhayābhāvamahāmārīsamudbhavāśeṣopasargopaśamatrividhotpātopaśamasadādurgāsānnidhyasarvabādhāvinirmuktatvadhanadhānyasamanvitatvanirbhayatvaripusaṃkṣayakalyāṇotpattikulānaṃdaduḥsvapnasusvapnatāpattibālagrahābhibhūtabālaśāṃtirakṣobhūtapiśācanāśanadurgāprītikāmika[ḥ] sāvarṇiḥ sūryatanaya ity ārabhya sāvarṇir bhavitā manur ityaṃtaṃ adyādinavamīparyaṃtaṃ pratyaṃ durggā⟪r⟫ma(!)hātmyapāṭhāya amukagotraṃ amukaśarmmāṇaṃ bāhmanam ebhiś caṃdanatāmbūlapuṣpākṣatavāsobhis tvām ahaṃ vṛṇe || oṁ vṛtosmīti prativacanam || || iti saptasatīkāvaraṇapāṭhasaṃkalpaḥ || || śubhaṃ || || śrīśāke 1600 māse 10 tithau 12 vāre 2 bairyānisthāne likhitaṃ śubhaṃ || | rāmo jayati || || || (fol. 1v1–2r5)

Microfilm Details

Reel No. B 402/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 07-09-2011

Bibliography